ऋणमोचन मंगल स्तोत्र लिरिक्स (Rinmochan Mangal Stotra Path In Hindi) इस प्रकार है-
ऋणमोचन मंगल स्तोत्र (Rinmochan Mangal Stotra) Lyrics in Hindi
-
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकयः सर्वकर्मविरोधकः ॥1।।लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥2।।अङ्गारको यमश्चैव सर्वरोगापहारकः ।
व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः॥3।।एतानि कुजनामनि नित्यं यः श्रद्धया पठेत् ।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥4।।धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥5।।स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥6।।अङ्गारक महाभाग भगवन्भक्तवत्सल ।
त्वां नमामि ममाशेषमृणमाशु विनाशय ॥7।।ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यवः ।
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥8।।अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः ।
तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्ख्शणात् ॥9।।विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा ।
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥10।।पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः ।
ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः ॥11।।एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् ।
महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥12।।॥ इति श्री ऋणमोचक मंगल स्तोत्रम् सम्पूर्णम् ॥
Rinmochan Mangal Stotra in English (ऋणमोचन मंगल स्तोत्र)
-
॥ Rinmochan Mangal Stotra English ॥
Mangalo Bhumiputrashcha Runaharta Dhanapradah
Sthirasano Mahakayah Sarvakarma Virodhakah ॥1॥Lohito Lohitakshashcha Samaganaam Krupakarah
Dharatmaja Kujo Bhaumo Bhutido Bhuminandanah ॥2॥Angarako Yamashchaiva Sarvarogapaharakah
Vrishtesh Karta Apaharta Cha Sarvakamaphalapradah ॥3॥Etani Kujanamani Nityam Yah Shraddhaya Pathet
Runam Na Jayate Tasya Dhanam Shighramavapnuyat ॥4॥Dharanigarbhasambhutam Vidyutkantisamaprabham
Kumaram Shaktihastam Cha Mangalam Pranamamyaham ॥5॥Stotram Angarakasyaitat Pathaniyam Sada Nrubhih
Na Tesham Bhaumaja Pida Swalpapi Bhavati Kvachit ॥6॥Angaraka Mahabhaga Bhagavan Bhaktavatsala
Twam Namami Mamasyesha Runamashu Vinashaya ॥7॥Runarogadidaridryam Ye Chaanye Hyapamrutyavah
Bhayakleshamanastapa Nashyantu Mama Sarvada ॥8॥Ativakra Duraradhya Bhogamukta Jitatmanah
Tushto Dadasi Samrajyam Rushto Harasi Tatkshanat ॥9॥Virinchi Shakra Vishnunam Manushyanam Tu Ka Katha
Ten Twam Sarvasattvena Graharajo Mahabalah ॥10॥Putran Dehi Dhanam Dehi Twamasmi Sharanam Gatah
Runadaridrya Duhkhena Shatrunam Cha Bhayat Tatah ॥11॥Ebhir Dvadashabhih Shlokair Yah Stauti Cha Dharasutam
Mahatim Shriyamaapnoti Hyaparo Dhanado Yuva ॥12॥॥ Iti Shri Runamochak Mangalastotram Sampurnam ॥br>
डाउनलोड ऐप