Maa Durga Kshama Prarthna Stotram | माँ दुर्गा क्षमा प्रार्थना स्तोत्रं | Hindi & English Lyrics

मां दुर्गा की पूजा समाप्ति के बाद यहां दिए गए मंत्रो का उच्चारण (Maa Durga Kshama Prarthna Stotram) करें और पूजा में हुई किसी भी त्रुटि या गलती के लिए देवी मां से क्षमा के लिए प्रार्थना करें-

मां दुर्गा क्षमा प्रार्थना स्तोत्र Hindi Lyrics
मां दुर्गा क्षमा प्रार्थना स्तोत्र

  • न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
    न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा: ।

    न जाने मुद्रास्ते तदपि च न जाने विलपनं
    परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ 1 ॥

    विधेरज्ञानेन द्रविणविरहेणालसतया
    विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।

    तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 2 ॥

    पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:
    परं तेषां मध्ये विरलतरलोSहं तव सुत: ।

    मदीयोSयं त्याग: समुचितमिदं नो तव शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 3 ॥

    जगन्मातर्मातस्तव चरणसेवा न रचिता
    न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।

    तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 4 ॥

    परित्यक्ता देवा विविधविधिसेवाकुलतया
    मया पंचाशीतेरधिकमपनीते तु वयसि ।

    इदानीं चेन्मातस्तव यदि कृपा नापि भविता
    निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ 5 ॥

    श्वपाको जल्पाको भवति मधुपाकोपमगिरा
    निरातंको रंको विहरति चिरं कोटिकनकै: ।

    तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
    जन: को जानीते जननि जपनीयं जपविधौ ॥ 6 ॥

    चिताभस्मालेपो गरलमशनं दिक्पटधरो
    जटाधारी कण्ठे भुजगपतिहारी पशुपति: ।

    कपाली भूतेशो भजति जगदीशैकपदवीं
    भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ 7 ॥

    न मोक्षस्याकाड़्क्षा भवविभववाण्छापि च न मे
    न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन: ।

    अतस्त्वां संयाचे जननि जननं यातु मम वै
    मृडानी रुद्राणी शिव शिव भवानीति जपत: ॥ 8 ॥

    नाराधितासि विधिना विविधोपचारै:
    किं रुक्षचिन्तनपरैर्न कृतं वचोभि: ।

    श्यामे त्वमेव यदि किंचन मय्यनाथे
    धत्से कृपामुचितमम्ब परं तवैव ॥ 9 ॥

    आपत्सु मग्न: स्मरणं त्वदीयं
    करोमि दुर्गे करुणार्णवेशि ।

    नैतच्छठत्वं मम भावयेथा:
    क्षुधातृषार्ता जननीं स्मरन्ति ॥ 10 ॥

    जगदम्ब विचित्रमत्र किं
    परिपूर्णा करुणास्ति चेन्मयि ।

    अपराधपरम्परावृतं
    न हि माता समुपेक्षते सुतम् ॥ 11 ॥

    मत्सम: पातकी नास्ति
    पापघ्नी त्वत्समा न हि ।

    एवं ज्ञात्वा महादेवि
    यथा योग्यं तथा कुरु ॥ 12 ॥
    इति श्रीमच्छंकराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम्।

Maa Durga Kshama Prarthna Stotram Lyrics in English
मां दुर्गा क्षमा प्रार्थना स्तोत्र लिरिक्स इन इंग्लिश

  • na mantram no yantram tadapi cha na jaane stutimaho
    na chaahvaanam dhyaanam tadapi cha na jaane stutikathaah ।

    na jaane mudraaste tadapi cha na jaane vilapanam
    param jaane maatastvadanusaranam klesaharanam ॥ 1 ॥

    vidherajnaanena dravinavirahenaalasatayaa
    vidheyaashakyatvaattava charanayoryaa chyutirabhuut ।

    tadetat kshantavyam janani sakaloddhaarini shive
    kuputro jaayeta kvachidapi kumaataa na bhavati ॥ 2 ॥

    prthivyaam putraaste janani bahavah santi saralaah
    param teshaam madhye viralataralo’ham tava sutah ।

    madeeyo’yam tyaagah samuchitamidam no tava shive
    kuputro jaayeta kvachidapi kumaataa na bhavati ॥ 3 ॥

    jaganmaatarmaatastava charanasevaa na rachitaa
    na vaa dattam devi dravinamapi bhuuyastava mayaa ।

    tathaapi tvam sneham mayi nirupamam yatprakurushhe
    kuputro jaayeta kvachidapi kumaataa na bhavati ॥ 4 ॥

    parityaktaa devaanvividhavidhishevaakulatayaa
    mayaa panchaashiiteeradhikamapaniite tu vayasi ।

    idaaneem chenmaatastava yadi krpaa naapi bhavitaa
    niraalambo lambodarajanani kam yaami sharanam ॥ 5 ॥

    shvapaako jalpaako bhavati madhupaakopamagiraa
    niraatanko ranko viharati chiram kotikanakaih ।

    tavaaparne karne vishati manuvarne phalamidam
    janah ko jaaneete janani japaनीयं जपविधौ ॥ 6 ॥

    chitaabhasmaaleppo garalamaashanam dikpatadharo
    jataadhaaree kanthe bhujagapatiharee pashupatih ।

    kapaalee bhuutesho bhajati jagadeeshhaikapadaveem
    bhavaanee tvatpaanigrahanaparipaatee phalamidam ॥ 7 ॥

    na mokshhasyaakaankshaa na cha vibhavavaanchhaapi cha na me
    na vijnaanaapeksshaa shashimukhi sukhechchhaapi na punah ।

    atastvaam samyaache janani jananam yaatu mama vai
    mrdaanee rudraanee shiva shiva bhavaaneeti japatah ॥ 8 ॥

    naaraadhitasi vidhinaa vividhopachaaraih
    kim ruukshachintanaparairna krtam vachobhih ।

    shyaame tvameva yadi kinchana mayyanaathe
    dhatse krpaamuchitamamba param tavaiva ॥ 9 ॥

    aapatsu magnah smaranam tvadeeyam
    karomi durge karunaarnave shive ।

    naitacchhatatvam mama bhaavayethhaah
    kshudhaatrshaartaah jananeem smaranti ॥ 10 ॥

    jagadamba vichitramatra kim
    paripoornaa karunaasti chenmayi ।

    aparaadhaparamparaavrtam
    na hi maataa samupeksshate sutam ॥ 11 ॥

    mattsamah paatakee naasti
    paapaghnee tvatsamaa na hi ।

    evam jnaatvaa mahaadevee
    yathaa yogyam tathaa kuru ॥ 12 ॥

    iti shreemachchhankaaraachaarya virachitam devyaparaadhakshamaapana stotram ।

डाउनलोड ऐप