शिव स्तुति (Shiv Stuti): Hindi Lyrics
- पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।। - महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।। - गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्।। - शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन्।
त्वमेको जगद्व्यापको विश्वरूप: प्रसीद प्रसीद प्रभो पूर्णरूप।। - परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम्।
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम्।। - न भूमिर्नं चापो न वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा।
न गृष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीड।। - अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम्।
तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम।। - नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते।
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्।। - प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्।
शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य:।। - शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन्।
काशीपते करुणया जगदेतदेक-स्त्वंहंसि पासि विदधासि महेश्वरोऽसि।। - त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मके हर चराचरविश्वरूपिन।।
Shiv Stuti (शिव स्तुति): English Lyrics
-
Pashuunaam Patim Paapa-Naasham Paresham
Gajendrasya Krttim Vasaanam Varennyam |
Jattaajuutta-Madhye Sphurad-Gaangga-Vaarim
Mahaadevam-Ekam Smaraami Smara-Arim ||1||Mahesham Suresham Suraar-Aarti-Naasham
Vibhum Vishvanaatham Vibhuuty-Angga-Bhuussam |
Viruupa-Akssam-Indv-Arka Vahni-Tri-Netram
Sadaa-nandam-Iidde Prabhum Pan.ca-Vaktram ||2||Giriisham Gannesham Gale Niila-Varnnam
Gavendra-Adhiruuddham Ganna-Atiita-Ruupam |
Bhavam Bhaasvaram Bhasmanaa Bhuussita-Anggam
Bhavaanii-Kalatram Bhaje Pan.ca-Vaktram ||3||Shivaa-Kaanta Shambho Shashaangka-Ardha-Maule
Maheshaana Shuulin Jattaajuutta-Dhaarin |
Tvam-Eko Jagad-Vyaapako Vishva-Ruupa
Prasiida Prasiida Prabho Puurnna-Ruupa ||4||Paraatmaanam-Ekam Jagad-Viijam-Aadyam
Niriiham Niraakaaram-Ongkaara-Vedyam |
Yato Jaayate Paalyate Yena Vishvam
Tam-Iisham Bhaje Liiyate Yatra Vishvam ||5||Na Bhuumir-Na Ca-Apo Na Vahnir-Na Vaayur
Na Ca-akaasha Aaste Na Tandraa Na Nidraa |
Na Griissmo Na Shiito Na Desho Na Vesso
Na Yasya-Asti Muurtis-Tri-Muurti Tamiidde ||6||Ajam Shaashvatam Kaarannam Kaarannaanaam
Shivam Kevalam Bhaasakam Bhaasakaanaam |
Turiiyam Tamah-Paaram-Aady-Anta-Hiinam
Prapadye Param Paavanam Dvaita-Hiinam ||7||Namaste Namaste Vibho Vishva-Muurte
Namaste Namaste Cidaananda-Muurte |
Namaste Namaste Tapo-Yoga-Gamya
Namaste Namaste Shruti-Jnyaana-Gamya ||8||Prabho Shuula-Paanne Vibho Vishvanaatha
Mahaadeva Shambho Mahesha Trinetra |
Shivaa-Kaanta Shaanta Smara-Are Pura-Are
Tvad-Anyo Varennyo Na Maanyo Na Gannyah ||9||Shambho Mahesha Karunnaamaya Shuula-Paanne
Gaurii-Pate Pashu-Pate Pashu-Paasha-Naashin |
Kaashii-Pate Karunnayaa Jagad-Etad-Ekas _
Tvam Hamsi Paasi Vidadhaasi Maheshvarosi ||10||Tvatto Jagad-Bhavati Deva Bhava Smara-Are
Tvayy-Eva Tisstthati Jagan-Mrdda Vishvanaatha |
Tvayy-Eva Gacchati Layam Jagad-Etad-Iisha
Lingga-atmakam Hara Cara-Acara-Vishva-Ruupin ||11||
डाउनलोड ऐप