शिव स्तुति (Shiv Stuti)

शिव स्तुति (Shiv Stuti): Hindi Lyrics

  • पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।
    जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।।
  • महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।
    विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।।
  • गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्।
    भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्।।
  • शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन्।
    त्वमेको जगद्व्यापको विश्वरूप: प्रसीद प्रसीद प्रभो पूर्णरूप।।
  • परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम्।
    यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम्।।
  • न भूमिर्नं चापो न वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा।
    न गृष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीड।।
  • अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम्।
    तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम।।
  • नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते।
    नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्।।
  • प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्।
    शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य:।।
  • शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन्।
    काशीपते करुणया जगदेतदेक-स्त्वंहंसि पासि विदधासि महेश्वरोऽसि।।
  • त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
    त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मके हर चराचरविश्वरूपिन।।

Shiv Stuti (शिव स्तुति): English Lyrics

  • Pashuunaam Patim Paapa-Naasham Paresham
    Gajendrasya Krttim Vasaanam Varennyam |
    Jattaajuutta-Madhye Sphurad-Gaangga-Vaarim
    Mahaadevam-Ekam Smaraami Smara-Arim ||1||

    Mahesham Suresham Suraar-Aarti-Naasham
    Vibhum Vishvanaatham Vibhuuty-Angga-Bhuussam |
    Viruupa-Akssam-Indv-Arka Vahni-Tri-Netram
    Sadaa-nandam-Iidde Prabhum Pan.ca-Vaktram ||2||

    Giriisham Gannesham Gale Niila-Varnnam
    Gavendra-Adhiruuddham Ganna-Atiita-Ruupam |
    Bhavam Bhaasvaram Bhasmanaa Bhuussita-Anggam
    Bhavaanii-Kalatram Bhaje Pan.ca-Vaktram ||3||

    Shivaa-Kaanta Shambho Shashaangka-Ardha-Maule
    Maheshaana Shuulin Jattaajuutta-Dhaarin |
    Tvam-Eko Jagad-Vyaapako Vishva-Ruupa
    Prasiida Prasiida Prabho Puurnna-Ruupa ||4||

    Paraatmaanam-Ekam Jagad-Viijam-Aadyam
    Niriiham Niraakaaram-Ongkaara-Vedyam |
    Yato Jaayate Paalyate Yena Vishvam
    Tam-Iisham Bhaje Liiyate Yatra Vishvam ||5||

    Na Bhuumir-Na Ca-Apo Na Vahnir-Na Vaayur
    Na Ca-akaasha Aaste Na Tandraa Na Nidraa |
    Na Griissmo Na Shiito Na Desho Na Vesso
    Na Yasya-Asti Muurtis-Tri-Muurti Tamiidde ||6||

    Ajam Shaashvatam Kaarannam Kaarannaanaam
    Shivam Kevalam Bhaasakam Bhaasakaanaam |
    Turiiyam Tamah-Paaram-Aady-Anta-Hiinam
    Prapadye Param Paavanam Dvaita-Hiinam ||7||

    Namaste Namaste Vibho Vishva-Muurte
    Namaste Namaste Cidaananda-Muurte |
    Namaste Namaste Tapo-Yoga-Gamya
    Namaste Namaste Shruti-Jnyaana-Gamya ||8||

    Prabho Shuula-Paanne Vibho Vishvanaatha
    Mahaadeva Shambho Mahesha Trinetra |
    Shivaa-Kaanta Shaanta Smara-Are Pura-Are
    Tvad-Anyo Varennyo Na Maanyo Na Gannyah ||9||

    Shambho Mahesha Karunnaamaya Shuula-Paanne
    Gaurii-Pate Pashu-Pate Pashu-Paasha-Naashin |
    Kaashii-Pate Karunnayaa Jagad-Etad-Ekas _
    Tvam Hamsi Paasi Vidadhaasi Maheshvarosi ||10||

    Tvatto Jagad-Bhavati Deva Bhava Smara-Are
    Tvayy-Eva Tisstthati Jagan-Mrdda Vishvanaatha |
    Tvayy-Eva Gacchati Layam Jagad-Etad-Iisha
    Lingga-atmakam Hara Cara-Acara-Vishva-Ruupin ||11||

डाउनलोड ऐप