शिव अपराध क्षमापन स्तोत्र हिंदी पाठ | Shiv Apradh Kshamapan Stotra in Hindi

शिव अपराध क्षमापन स्तोत्र (Shiv Apradh Kshamapan Stotra) Lyrics in Hindi

  • आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं
    मां विण्मूत्रामध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः ।

    यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ १ ॥

    बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासानो
    शक्तश्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति ।

    नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ २ ॥

    प्रौढोऽहं यौवनस्थो विषयविषधरैः पंचभिर्मर्मसन्धौ
    दष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः ।

    शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ३ ॥

    वार्द्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः
    पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढिहीनं च दीनम् ।

    मिथ्यामोहाभिलाषैर्धमति मम मनो धूर्जटेानशून्यं
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ४ ॥

    नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
    श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे ।

    नास्था धर्मे विचारः श्रवणमननयोः किं निदिध्यासितव्यं
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ५ ॥

    स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
    पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ।

    नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थं
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ६ ॥

    दुग्धैर्मध्वाज्ययुक्तैर्दधिसितसहितैः स्नापितं नैव लिङ्गं
    नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।

    धूपैः कर्पूरदीपैर्विविधरसयतै व भक्ष्योपहारैः
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ७ ॥

    ध्यात्वा चित्ते शिवाख्यं प्रचरतरधनं नैव दत्तं द्विजेभ्यो
    हव्यं ते लक्षसंख्यैर्हतवहवदने नार्पितं बीजमन्त्रैः ।

    नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यैर्न वेदैः
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ८ ॥

    स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुण्डले सूक्ष्ममार्गे
    शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये ।

    लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ९ ॥

    नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
    नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।

    उन्मन्यावस्थया त्वां विगत कलिमलं शंकरं न स्मरामि
    क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ १० ॥

    चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरे
    सर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।

    दन्तित्वकृतसुन्दराम्बरधरे त्रैलोक्यसारे
    हरेमोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभिः ॥ ११ ॥

    किं वानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन
    किं किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।

    ज्ञात्वैतत्क्षणभङ्गरं सपदि रे त्याज्यं मनो दूरतः
    स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १२ ॥

    आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
    प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।

    लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
    तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १३ ॥

    करचरणकृतं वाक्कायजं कर्मजं वा
    श्रवणनयनजं वा मानसं वापराधम् ।

    विहितमविहितं वा सर्वमेतत्क्षमस्व
    जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ १४ ॥

    ॥ इति श्रीशिवापराधक्षमापनस्तोत्रं सम्पूर्णम् ॥

डाउनलोड ऐप